डित्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डित्थः, पुं, काष्ठमयहस्ती । यथा, सुपद्मव्याकरणे विभक्तिपादे । “डित्थः काष्ठमयो हस्ती डवित्थस्तन्मयो मृगः ॥” विशेषलक्षणयुक्तपुरुषः । यथा, -- “श्यामरूपो युवा विद्बान् सुन्दरः प्रियदर्शनः । सर्व्वशास्त्रार्थवेत्ता च डित्थ इत्यभिधीयते ॥” इति कलापटीकाव्याख्यासारः ॥ (द्रव्यवाचिसंज्ञाशब्दभेदः । यथा, साहित्य- दर्पणे । “द्रव्यशब्दा एकव्यक्तिवाचिनो हरि- हरडित्थडवित्थादयः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डित्थ¦ पु॰ डवित्थशब्दोक्ते काष्ठमये

१ हस्तिनि एकव्यक्तिमात्र-बोधके

२ संज्ञाशब्दभेदे तत्प्रतिपाद्ये

३ अर्थभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डित्थ¦ m. (-त्थः)
1. Wodden elephant.
2. An agreeable man. “श्यामरूपो युवा विद्वान् सुन्दरः प्रियदर्शनः | सर्व्वशास्त्रार्थावेत्ता च डित्थ इत्यभिधीयते ||

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डित्थः [ḍitthḥ], 1 A wooden elephant.

A good-looking, dark-coloured young man proficient in every science.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डित्थ m. N. of a man , man of डित्थ's kind (? ; " a handsome dark-complexioned man conversant with every branch of learning " L. ; See. डवित्थand डाम्भिट्ट) Pa1n2. 5-1 , 119 Va1rtt. 5 Pat. (also 581415 -ताf. 581415.1 -त्वn. " an act of a man of डित्थ's kind ") ; i , 2 , 45 Ka1s3. Ba1dar. ii , 4 , 20 Sch. Kpr. Sa1h. ii , 4/5 Tarkas. 59

डित्थ m. a wooden elephant L.

"https://sa.wiktionary.org/w/index.php?title=डित्थ&oldid=392754" इत्यस्माद् प्रतिप्राप्तम्