डित्थः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डित्थः, पुं, काष्ठमयहस्ती । यथा, सुपद्मव्याकरणे विभक्तिपादे । “डित्थः काष्ठमयो हस्ती डवित्थस्तन्मयो मृगः ॥” विशेषलक्षणयुक्तपुरुषः । यथा, -- “श्यामरूपो युवा विद्बान् सुन्दरः प्रियदर्शनः । सर्व्वशास्त्रार्थवेत्ता च डित्थ इत्यभिधीयते ॥” इति कलापटीकाव्याख्यासारः ॥ (द्रव्यवाचिसंज्ञाशब्दभेदः । यथा, साहित्य- दर्पणे । “द्रव्यशब्दा एकव्यक्तिवाचिनो हरि- हरडित्थडवित्थादयः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डित्थः [ḍitthḥ], 1 A wooden elephant.

A good-looking, dark-coloured young man proficient in every science.

"https://sa.wiktionary.org/w/index.php?title=डित्थः&oldid=392758" इत्यस्माद् प्रतिप्राप्तम्