डिम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) डिण्डिमः । सौत्रधातुरयम् । इति दुर्गादासः ॥

डिमः, पुं, नाटकस्य रूपकविशेषः । इति हेम- चन्द्रः । २ । १९८ ॥ (तल्लक्षणादिकं यदुक्तं साहित्यदर्पणे । ६ । २४६ । “मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः । उपरागैश्च भूयिष्ठो डिमः ख्यातोऽतिवृत्तकः ॥ अङ्गो रौद्ररसस्तत्र सर्व्वेऽङ्गानि रसाः पुनः । चत्वारोऽङ्का मता नेह विष्कम्भकप्रवेशकौ ॥ नायका देवगन्धर्व्वयक्षरक्षोमहोरगाः । भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः । वृत्तयः कौशिकीहीना निर्व्विमर्षाश्च सन्धयः । दीप्ताः स्युः षड्रसाः शान्तहास्यशृङ्गार- वर्ज्जिताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम¦ हिंसने सौ॰ पर॰ सक॰ सेट्। डेसति अडेमीत्। [Page3191-a+ 38]

डिम¦ पु॰ डिम--क। दृश्यकाव्यरूपनाटकभेदे।
“मायेन्द्रजाल-संग्रामक्रोधेदुभ्रान्तादिचेष्टितैः। उपरागैश्च भूयिष्ठोडिमः ख्यातोऽतिवृत्तकः” सा॰ द॰ तल्लक्षणमुक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम¦ m. (-मः) A dramatic entertainment, dramatic exhibition of battle or seige, such as the Tripurabadha, in which the destruction of the three cities of TRIPURA by SIVA is dramatised. E. डिम affray, and affix क
2. One of the ten kinds of drama, thus defined:--मायेन्द्र- जालसंग्रामक्रोधोद्भान्तादिचेष्टितैः | उपरागैश्च भूयिष्ठो डिमः ख्यातोऽतिवृत्तकः ||

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिमः [ḍimḥ], One of the ten kinds of dramas; मायेन्द्रजाल- संग्रामक्रोधोद्भ्रान्तादिचेष्टितैः । उपरागैश्च भूयिष्ठो डिमः ख्यातो$तिवृत्तकः ॥ S. D.517.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम m. a dramatic exhibition of a siege (as of त्रिपुर-दाहSee. ) Das3ar. Prata1par. Sa1h.

डिम m. a kind of mixed caste BrahmaP. i , 10 , 105.

"https://sa.wiktionary.org/w/index.php?title=डिम&oldid=392786" इत्यस्माद् प्रतिप्राप्तम्