डिम्ब

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्बम्, क्ली, (डिम्ब + घञ् ।) भयम् । कललम् । फुप्फुसः । इति हारावली । २४४ ॥ डमरः । इत्यमरः । ३ । २ । १४ ॥

डिम्बः, पुं, (डिवि नोदे + भावे घञ् ।) भय- ध्वनिः । अण्डम् । फुप्फुसः । प्लीहा । विप्लवः । इति मेदिनी । बे, ५ ॥ डिम्भः । इति द्विरूपकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्ब पुं।

धाडकलुण्ठनादिः

समानार्थक:डिम्ब,डमर,विप्लव

3।2।14।1।3

मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ। बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्ब¦ पु॰ डिबि--घज् अच् वा।

१ भये

२ कलले,

३ फुप्फुसे चहारा॰

४ डमरे, अमरः

५ भयध्वनौ

६ अण्डे,

७ प्लीहनि,

८ विप्लवे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्ब¦ m. (-म्बः)
1. Affray, assault. conflict without weapons mutual de- fiance, petty and predatory war, &c. See डमर।
2. Sound or noise occasioned by terror.
3. An egg.
4. A chrysalis.
5. The bladder.
6. The spleen.
7. The uterus.
8. Fear, terror.
9. Any young ani- mal.
10. A globe or ball. E. डिबि घञ् अच् वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्बः [ḍimbḥ], 1 Affray, riot; क्षणदाचारिजनप्रयुक्तडिम्बः Rām. Ch.2.14.

sound or noise occasioned by terror.

A young child or animal.

An egg.

A globe or ball.

Globular or round blossom; Māl.9.26.

A chrysalis.

The embryo in the first stage ofढ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्ब mn. ( L. )" affray , riot "See. बा-हव

डिम्ब m. an egg Ma1latim. Pan5car.

डिम्ब m. a chrysalis W.

डिम्ब m. the recently-formed embryo L.

डिम्ब m. (for म्भ)a new-born child , a child L.

डिम्ब m. a young animal W.

डिम्ब m. an idiot Ra1jat. vii , 1074 ; viii , 1707

डिम्ब m. a ball W.

डिम्ब m. a humming top Naish. xxii , 53

डिम्ब m. the body S3is3. xviii , 77

डिम्ब m. the lungs L.

डिम्ब m. the spleen L.

डिम्ब m. the uterus W.

डिम्ब m. Ricinus communis L.

डिम्ब m. See. उज्जूट-, जल-

"https://sa.wiktionary.org/w/index.php?title=डिम्ब&oldid=392813" इत्यस्माद् प्रतिप्राप्तम्