डिम्भ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भः, त्रि, (डिम्भयति संहतो भवतीति । डिम्भ- + पचाद्यच् ।) शिशुः । इत्यमरः । २ । ५ । ३८ ॥ (यथा, रसिकरञ्जने । १ । “शुभारम्भेऽदम्भे महितमतिडिम्भेङ्गितशतं । मणिस्तम्भे रम्भेक्षणसकुचकुम्भे परिणतम् ॥”) मूर्खः । इति मेदिनी । भे, ४ ॥ अस्य रूपा- न्तरं डिम्बः । इति द्बिरूपकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भ पुं।

शिशुः

समानार्थक:पोत,पाक,अर्भक,डिम्भ,पृथुक,शावक,शिशु,भ्रूण,अनुबन्ध,गर्भ,बाल,बालिश

2।5।38।1।4

पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः। स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः

डिम्भ पुं।

मूर्खः

समानार्थक:अज्ञ,मूढ,यथाजात,मूर्ख,वैधेय,बालिश,मूर्छित,मन्द,पृथग्जन,डिम्भ,बाल

3।3।134।2।2

पूर्वोऽन्यलिङ्गः प्रागाह पुम्बहुत्वेऽपि पूर्वजान्. कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भ¦ त्रि॰ डिभि--अच्।

१ शिशौ अमरः

२ मूर्खे मेदि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भः [ḍimbhḥ], 1 A young child; रे रे ब्राह्मणडिम्भ Māl.5.28/29.

Any young animal such as a cub; जृम्भस्व रे डिम्भ दन्तांस्ते गणयिष्यामि Ś.7.

A fool, a block-head.

A young shoot. पलालजालैः पिहितः स्वयं हि प्रकाशमासादयतीक्षु- डिम्भः N.8.2. -भा An infant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भ m. (See. म्ब)a new-born child , child , boy , young animal S3ak. Ha1l. Naish. Ba1lar. Pan5car. S3a1n3khGr2. Sch.

डिम्भ m. an idiot Ma1lati1m. Sa1h.

डिम्भ m. a young shoot Naish. viii , 2

डिम्भ m. an egg Pan5car.

डिम्भ m. N. of a दानवHariv. ii , 102 , 10

डिम्भ f. See. तोय-.

"https://sa.wiktionary.org/w/index.php?title=डिम्भ&oldid=392834" इत्यस्माद् प्रतिप्राप्तम्