डिम्भकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भकः, त्रि, (डिम्भ एव । डिम्भ + स्वार्थे कन् ।) बालकः । इति शब्दरत्नावली ॥ (स्वनामख्यातः शाल्वदेशाधिपतेर्ब्रह्मदत्तस्य पुत्त्रः । यथा, हरि- वंशे भविष्यपर्व्वणि । ३२ । १८ । “हंसो ज्येष्ठो नृपसुतो डिम्भकोनन्तरोऽभवत् ॥” अस्य विशेषविवरणं तत्रैव विस्तरशो द्रष्टव्यम् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्भकः [ḍimbhakḥ], (-म्भिका f.)

A young child.

Any young animal.

"https://sa.wiktionary.org/w/index.php?title=डिम्भकः&oldid=392844" इत्यस्माद् प्रतिप्राप्तम्