डुलिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुलिः, स्त्री, (दुलि + पृषोदरादित्वात् साधुः ।) दुलिः । कमठी । इत्यमरटीकायां रायमुकुटः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुलिः [ḍuliḥ], A small turtle.

"https://sa.wiktionary.org/w/index.php?title=डुलिः&oldid=392944" इत्यस्माद् प्रतिप्राप्तम्