डोडिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोडिका¦ स्त्री (करेरूआ) इति प्रसिद्धे फलशाकविशेषे।
“डीडिका पुष्टिदा वृष्या रुच्या वह्निप्रदा लघुः। हन्ति पित्तकफार्शासि कृमिगुल्मविषामयान्”।
“बल्यंडोडीफलमविकलं स्विन्नमीषच्च तोये स्तेहे हिङ्गु-प्रणयिनि ततो वेसवारेण सिद्धम्। गव्यं तक्रंक्वथितनिहितं साधितं रामठेन खादन् खादन् निभृत-ममृतं निन्दितं भोक्तृभिस्तत्। सन्धूय शुष्कं तरणेः प्रता-पात् प्रतप्तमाज्येन च डोडिशाकम्। ससैन्धवं रामठ-दत्तवासं खादन्नरो निन्दति व्यञ्जनानि। डोडिकावांतला रूक्षा शीता गुर्वी विषापहा। सुस्विन्नारोचना हृद्या अखिन्ना कण्ठकर्त्तरी” शब्दार्थचि॰धृतवाक्यम्।

"https://sa.wiktionary.org/w/index.php?title=डोडिका&oldid=392974" इत्यस्माद् प्रतिप्राप्तम्