डोमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोमः, पुं, स्वनामख्यातास्पृश्यजातिः । यथा, -- “चाण्डालश्चैव डोमश्च ज्ञानकश्च तथा इति । दण्डीरश्चैव भण्डीरो भूषुण्डश्च वृथाश्रमी ॥ वृथासुण्डी लिङ्गधारी समा एते यशस्विनि ! । स्पृष्ट्वा प्रमादतः स्नात्वा गायत्त्र्यष्टशतं जपेत् ॥” इति मत्स्यसूक्ततन्त्रे ३९ पटलः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डोमः [ḍōmḥ], A man of a very low caste; also डोम्ब; Ks.13.96. ff.

"https://sa.wiktionary.org/w/index.php?title=डोमः&oldid=392996" इत्यस्माद् प्रतिप्राप्तम्