ढः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढः, पुं, (ढौकते उच्चैःशब्देन आवृणोति श्रवणे- न्द्रियमिति । ढौक गत्यावरणयोः + डः ।) ढक्का । (यथा, तन्त्रे । “ढो ढक्का निर्णयः पूर्ब्बो यज्ञेशादनदेश्वरः ॥”) श्वा । श्वलाङ्गूलम् । इति मेदिनी । ढे, १ ॥ निर्गुणः । ध्वनिः । इत्येकाक्षरकोषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढः [ḍhḥ], 1 An imitative sound.

A large drum.

A dog's tail.

A dog.

A serpent.

"https://sa.wiktionary.org/w/index.php?title=ढः&oldid=393050" इत्यस्माद् प्रतिप्राप्तम्