ढक्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्कः, पुं, देशविशेषः । इति भूरिप्रयोगः ॥ ढाका इति भाषा ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्क¦ m. (-क्कः)
1. The city or district Dhacca or Dacca.
2. Coveting, disappearance. f. (-क्का) A large or double drum, a Dhak. E. ढक् imitative sound, and क what utters.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्कः [ḍhakkḥ], A large sacred building; Rāj. T. its existence.

The spleen.

The uterus.

A humming top; N.22.53.

The body; क्रोष्टा डिम्बं व्यष्वणद्व्यस्वनच्च Śi.18.77.

An idiot; Rāj. T.7.172. See डिम्भ. -Comp. -आहवः, -युद्धम् petty warfare, an affray without weapons, skirmish, sham-fight; Ms.5.95.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्क m. a large sacred building Ra1jat. iii , v

ढक्क m. N. of a locality(See. टक्क) Mricch. Sch. Introd.

"https://sa.wiktionary.org/w/index.php?title=ढक्क&oldid=393060" इत्यस्माद् प्रतिप्राप्तम्