ढक्कारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्कारी, स्त्री, (ढक्कं जयढक्कावत् गभीरसिंहनादं ऋच्छति समराङ्गणे इति । ऋ + अण् ङीप् च ।) तारिणी । यथा, -- “ढक्कारवा च ढक्कारी ढक्कारवरवा ढका ॥” इति कुलसद्भावे तारासहस्रनामस्तोत्रम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्कारी¦ स्त्री ढगिति शब्दं करोति कृ--अण् उपप॰ स॰गौरा॰ ङीष्। तारिणीदेव्याम्
“ढक्कारवा च ढक्कारीढक्कारवरवाढ्यका” तारासहस्रनाम।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्कारी¦ f. (-री) The goddess TARINI, a Tantrika form of DURGA.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्कारी [ḍhakkārī], f. An idol of Durgā (Tārā, Tāriṇī) in the Tāntric worship.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्कारी f. N. of the goddess ताराor तारिणी, Kulasadbh.

"https://sa.wiktionary.org/w/index.php?title=ढक्कारी&oldid=393094" इत्यस्माद् प्रतिप्राप्तम्