ढगण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढगण¦ पु॰ मात्रावृत्ते त्रिमात्रिकप्रस्तावभेदे तद्भेदाश्च त्रयः
“तत्स्वरूपादिकं यथा (ऽ। )

१ ध्वजः। (। ऽ)

२ तालः। (॥ । )

३ ताण्डवम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढगण¦ m. (-णः) मात्रावृत्ते त्रिमात्रिक प्रस्तावभेदे |

"https://sa.wiktionary.org/w/index.php?title=ढगण&oldid=393098" इत्यस्माद् प्रतिप्राप्तम्