ढौक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढौक, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् ।) चतुर्द्दशस्वरी । ऋ, अडु- ढौकत् । ङ, ढौकते । इति दुर्गादासः ॥ (आवृतौ । वदनं ढौकते । इति कालिदासः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढौक¦ प्रेरणे गत्याञ्च भ्वा॰ आत्म॰ सक॰ सेट्। ढौकतेअढौकिष्ट डुढोके।
“तं विप्रदर्शं कृतधातयत्ना यान्तंवने रात्रिचरी डुढौके” भट्टिः।
“शकुन्तला वक्त्रंढौकते” शकु॰। णिनि ढौकयति ते
“राक्षसोऽतर्जयत्सूतं पुनश्चाढौकयद्रथम्” भट्टिः। ऋदित् अडुढौकत् त। इति वाचस्पत्ये ढकारादिशब्दार्थसङ्कलनम्।( णकारो व्यञ्जनवर्णभेदोऽर्द्ध मात्राकालोचार्य्यः मूर्द्धन्यःटवर्गीयः। अस्योच्चारणे जिह्वामध्येन मूर्द्ध्नः स्पर्शःनासिकायत्नप्रमेदश्च आभ्यन्तरप्रयत्नः। संवारनादघोषाःअल्पप्राणश्च वाह्यप्रयत्नाः। सातृकान्यासेऽस्य दक्षपादाङ्गु-ल्यग्रेस्यस्यता। अस्य वाचकशब्दावर्णाभिधाने उक्ता यथा
“णो निर्मुणं रतिर्ज्ञानं जम्भलः पक्षिबाहनः। जया जम्भोनरकजित् निष्कलो योगिनीप्रियः। द्विमुखं कोटवीश्रोत्रं समृद्धिर्बोधनी मत। त्रिनेत्रो मानुषी व्योमदक्षपादाङ्गुलीमुखम्। माधवः शङ्घिनी वीरो नाराय-[Page3193-b+ 38] णश्च निर्णयः”। एतदधिष्ठातृदेवतारूपं वर्णोद्धारतन्त्रोक्तंयथा
“ध्यानमस्य णकारस्य प्रवक्ष्यामि च तत् शृणु। द्विभुजां वरदां रम्यां भक्ताभीष्टप्रदायिनीम्। राजीव-लोचनां नित्यां धर्मकामार्थमोक्षदाम्। एवं ध्यात्वाब्रह्मरूपां तन्मन्त्रं दशधा जपेत्”। एतत्स्वरूपं काम-धेनुतन्त्रोक्तं यथा
“णकारः परमेशानि! या स्वयं परकु-ण्डली। पीतविद्युल्लताकारः पञ्चदेवमयः सदा। पञ्चप्राणमयं देवि! सदा त्रिगुणसंयुतम्। आत्मादितत्त्वसं-युक्तं। महामो{??}प्रदायकम्”। मात्राघृत्तेऽस्य प्रथमोप-न्यासे मरणं फलम् मूलं डशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढौक (ऋ) ढौकृ¦ r. 1st cl. (ढौकते) To go or move. प्रेरण गत्याञ्च भ्वा-आ-सक- सेट् |

"https://sa.wiktionary.org/w/index.php?title=ढौक&oldid=393226" इत्यस्माद् प्रतिप्राप्तम्