ढौक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढौक् [ḍhauk], 1 Ā. (ढौकते, ढौकित) To go, approach; यान्तं वने रात्रिचरी डुढौके Bk.2.23;14.71;15.49. -Caus. (ढौकयति- ते)

To bring near, cause to approach; तन्मांसं चैव गोमायोस्तैः क्षणादाशु ढौकितम् Mb.; Bk.17.13.

To present, offer. -With उप to present, offer; एकैकं पशुमुपढौकयामः Pt.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढौक् cl.1 A1. कते( pf. डुढौके[ Pa1n2. 7-4 , 59 Ka1s3. ] Hcar. Bhat2t2. ) , to approach (with acc. ) Ka1d. Hcar. Bhat2t2. : Caus. ढौकयति( aor. अडुढौकत्Pa1n2. 7-4 , 2 and 59 Ka1s3. ) , to bring near (to gen. ) , cause to come near , offer , to any one( dat. ) Katha1s. Ra1jat. Bhat2t2. Ka1tyS3r. Sch. : Desid. डुड्कौकिषतेPa1n2. 7-4 , 59 and viii , 4 , 54 Ka1s3. : Intens. डोढौक्यते, vii , 4 , 82 Va1rtt. 1 Pat. ; See. उप. ,

"https://sa.wiktionary.org/w/index.php?title=ढौक्&oldid=393243" इत्यस्माद् प्रतिप्राप्तम्