णद्वादशी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णद्वादशी¦ स्त्री श्रवणेन युक्ता द्वादशी शाक॰।
“मासिभाद्रपदे शुक्ले द्वादशी श्रवणाःन्वता” इत्युक्तायां भाद्र-शुक्लद्वादृश्याम्। व्रतशब्दे दृश्यम्। [Page5150-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=णद्वादशी&oldid=393283" इत्यस्माद् प्रतिप्राप्तम्