णभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णभ, ऌ ङ हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् ।) ऌ, अनभत् । ङ, नभते । इति दुर्गादासः ॥

णभ, य ग हिंसे । इति कविकल्पद्रुमः ॥ (दिवां- क्र्यां-च-परं-सकं-सेट् ।) य, नभ्यति । ग नभ्नाति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णभ¦ हिंसे भ्वा॰ आत्म॰ सक॰ सेट्। नभते प्रणभते ल्तृदित्अनभत् अनभिष्ट। नेभे।
“नभन्तामन्यकेषां ज्याकाअधिधन्वसु” ऋ॰

१० ।

१६

३ ।

१ ।
“नभन्तां हिंसयन्ताम्” भा॰ आर्षस्तङ्
“नाभाकस्य प्रशस्तिभिः” निरुक्तधृताऋक्। वेदेऽस्य क्वचित् नुम्।
“उन्नम्भय पृथिवीं भिन्धीदंदिव्यं नभः” तैत्ति॰ स॰

२ ।

४ ।

८ ।

२ ।

णभ¦ हिंसे दिवा॰ क्य्रा॰ च पर॰ सक॰ सेट्। नभ्यतिप्रणभ्यति नभ्राति। अनाभीत्--अनभीत्। ननाभ नेभतुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णभ¦ r. 1st cl. (नभते प्रणभते) 4th cl. (नभ्यति) and 9th cl. (नम्नाति)
1. To kill, to injure.
2. To be annihilated, to cease to be.

"https://sa.wiktionary.org/w/index.php?title=णभ&oldid=393286" इत्यस्माद् प्रतिप्राप्तम्