णय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णय, ङ गतौ । रक्षे । इति कविकल्पद्रुमः ॥ (दिवां- आत्मं-सकं-सेट् ।) ङ, नयते । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णय¦ गतौ रक्षणे च भ्वा॰ पर॰ सक॰ सेट्। नयति प्रणयति अनयीत्। ननाय नेयतुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णय¦ r. 1st cl. (नयते प्रणयते)
1. To go, to move or approach.
2. To pres- erve, to protect, to defend. | भ्वादि-पर-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=णय&oldid=393295" इत्यस्माद् प्रतिप्राप्तम्