णल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णल, ज बन्धे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं सेट् ।) ज, नालः नलः । नलति केशं लोकः बध्नाति इत्यर्थः । गन्धे इति केचित् । गन्धो- ऽदर्शनमिति गोविन्दभट्टः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णल¦ बन्धे भ्वा॰ पर॰ सक॰ सेट्। नलति प्रणलति। अनालीत्। ज्वला॰ नलः नालः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णल¦ r. 1st cl. (नलति प्रणलति)
1. To smell.
2. To bind.

"https://sa.wiktionary.org/w/index.php?title=णल&oldid=393306" इत्यस्माद् प्रतिप्राप्तम्