णश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णश, ऌ य ऊ नाशे । इति कविकल्पद्रुमः ॥ (दिवां- परं-अक वेट्-ॡरङ् वान् ।) नाशो दर्शना- भावः । इति प्राञ्चः । लुक्कायनमिति सर्व्वस्वः । ऌ, अनेशत् अनशत् । य, नश्यति शत्रुस्तिरो- भवति इत्यर्थः । ऊ, नशिष्यति नङ्क्ष्यति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णश¦ अदर्शने ध्वंसे च दिवा॰ पर॰ अक॰ सेट्। नश्यति प्रणश्यतिअनेशत् पा॰ अन्यमते नशत् अशान्तत्वे न णत्वम्प्रनष्टः।
“फलभोग्यो न नश्यति”
“प्रनष्टखामिकं द्रव्यम्” याज्ञ॰।
“चेष्टा वय्नेशन्निखिलास्तदास्याः स्मरेषुपातैरिवताविधूताः” नैषध॰
“एतेन लुङुत्तमपुरुष एव नेशादेशोक्ति-श्चिन्त्या
“ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च” हितो॰
“आ पाप! स्वयं नष्टः परानपि नाशयितु-मिच्छसि” प्रबो॰ च॰। [Page3195-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णश¦ r. 4th cl. (ऊ) णशू (नश्यति) To disappear, to cease to be, to perish, to be annihitated. अदर्शने नाशे च दिवा-पर-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=णश&oldid=393310" इत्यस्माद् प्रतिप्राप्तम्