णाध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णाध, ऋ ङ नाथे । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् ।) णोपदेशविधावस्य वर्ज्जने- ऽपि इह पाठः कस्यचिदनुरोधात् । ऋ, अन- नाधत् । ङ, नाधते नाथो दवाशीरैश्वर्य्यार्थ- नानि । इति दुर्गादासः ॥

"https://sa.wiktionary.org/w/index.php?title=णाध&oldid=136857" इत्यस्माद् प्रतिप्राप्तम्