णास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णास, ऋ ङ ध्वाने । शब्द इति यावत् । इति कवि- कल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।) ऋ, अननासत् । ङ, नासते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णास¦ ध्वनौ भ्वा॰ आत्म॰ अक॰ सेट्। नासते प्रणासतेअनासिष्ट ननासे। ऋदित् अननासत्--त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णास (ऋ) णासृ¦ r. 1st cl. (नसते प्रणासते) To sound in particular manner, to snore. भ्वा-आत्म-अक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=णास&oldid=393324" इत्यस्माद् प्रतिप्राप्तम्