णिज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिज, इ ल ङ शुद्धौ । इति कविकल्पद्रुमः ॥ (अदां आत्मं-सकं सेट्-इदित् ।) शुद्धिरिह शुद्धीकरणम् इ, कर्म्मणि निञ्ज्यते । ल ङ, प्रणिङ्क्ते । दक्षिणी यानां विप्राणां समूहः इति हलायुधः । इति दुर्गादासः ॥

णिज, लि इर् ञ औ पोषे । शुद्धौ । इति कवि- कल्पद्रुमः ॥ (ह्वां-उभं-सकं-अनिट् ।) लि ञ- नेनेक्ति नेनिक्ते । इर्, अनिजत् अनैक्षीत् । औ, नेक्ता । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिज¦ शोधने अदा॰ आत्म॰ सक॰ सेट् इदित्। निङ्क्तेप्रणिज्क्ते अनिञ्जिष्ट निनिञ्जे। शुद्धौ अक॰।
“अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः” अथ॰।

३ ।

५ ।

२ । (निजः शुद्धः)
“यस्य नास्ति निजा प्रज्ञा केवलं तुबहुश्रुतः” भा॰ स॰

५४ अ॰।
“बुद्धिः सततमन्वेतिच्छायेव पुरुषं निजा” भा॰ व॰

३० अ॰।
“सुज-न्मनस्तस्य निजेन तेक्षसा” रघुः। निजेन शुद्धेन।

णिज¦ शोधने सक॰ शुद्धौ अक॰ जु॰ उभ॰ अनिट्। नेनेक्तिप्रणेनेक्ति। नेनिजानि नेनिक्ते अनेन्क् अनेनिजम्अनेनिक्त इरित् अनिजत् अनैक्षीत् अनिक्त।
“शाल्मली फलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः” मनुः
“सूरो निनिक्त रश्मिभिः ऋ॰

१० ।

१३

२ ।

६ अव + समन्तात् जलप्रोक्षणेन शोधने।
“यद्द्यस्य क्रूरमभूत्तद्ध्यस्या एतदहार्षीत्तस्मात् पाणी अवनेनिक्ति”। शत॰ब्रा॰

१ ।

२ ।

५ ।

२३ ।
“अथोदपन्धषमादाबापनेजयति! असाववनेनिक्ष्वेत्येव{??}जमापस्य पितरमसावयनेनिक्ष्येति पितामहमसाव-षनेनिक्ष्वेति प्रपितापहं तद्यवा शिष्यतेऽभिषिञ्चेदेवंतत्” शत॰ ब्रा॰

२ ।

४ ।

२ ।

१६ ।
“अवनेविक्ष्य दास्तमानं पिण्डंभोक्तुमात्मीगौ षाष्णी षोभयेति” भा॰। पिण्डदात्तार्थ-प{??}शे जजप्रोचणे तस प्रणरः चा॰ ष॰ उक्तो यथा[Page3196-b+ 38]
“प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत्। अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति निस्तिलाः द्वितीयञ्च तृतीयञ्चमधयदेशाग्रदेशयोः” इत्याभ्युदयिकप्रकरणीयछन्दोग-परिशिष्टवचनेन आभ्युदयिके निस्तिलत्वाभिधानेनान्यत्रसतिलत्वप्रतीतेः पुष्पयुक्तत्वञ्च।
“सपुष्पं जलमादायतेषां पृष्ठे पृथक् पृथक्। अप्रदक्षिणं नेनिज्याद्गोत्र-नामानुमन्त्रितम्” इति ब्रह्मपुराणवचनात्
“अपसलविपितृतीर्थेन प्रदेशिन्यङ्गष्ठयोरन्तरा अपसलवि
“अप-सव्यं वा तेन पितृभ्यो निदधातीति” भट्टभाप्यधृतगृह्या-न्तरात् अपसव्यशब्देन पितृतीर्थमुच्यते अस्मादेववचनात् तथा च मनुः प्राचीनावीतिना सम्यगपसव्य-मतन्त्रिणा” इत्यादि तत्र तु मण्डलोपरि असावितिसम्बोधनविभक्त्या सर्वत्र नामनिर्देश इति भट्टभाष्यम्अतएव प्रागुक्तछन्दोगपरिशिष्टे आद्यमामन्त्र्य पूर्व-वदित्युक्तं आद्यं पितरं पूर्ववत्
“गोत्रनामभिरामन्त्र्यपितॄनर्घ्यं प्रदापयेत्” इतिवत्। पितुरवनेजनं मूलदेशेपितामहप्रपितामहयोस्तु अवनेजनमध्यदेशाग्रदेशयोःद्वितीयञ्च तृतीयञ्च मध्यदेशाग्रदेशयोः” इति छन्दोग-प्ररिशिष्ठात् मातामहादीनामप्येवम्।
“मातामह-प्रभृतीस्तु एतेषामेव वामतः” इति छन्दोगपरिष्ठात्। एतेषां पितॄणां वामत इत्याभ्यु दयिकपरम्। अन्यत्रतु दक्षिणतः कर्त्तुर्वामोपचारत्वट्। अतएव पार्वणेप्रागुक्तब्रह्मपुराणे
“अप्रदक्षिणं नेनिज्यादित्युक्तम्। तेनसतिलपुष्पोदकपात्रं वामहस्ताद्दक्षिणहस्तेन वामान्वा-रन्धेन मृहीत्वा अमुकगौत्र! पितरमुकदेषशर्मन्नप-नेनिक्ष्य ये चात्र त्वाक्मनुयांश्च त्वमनु तस्मै ते स्वधा” इतिपितृतीर्थेनावनेजयेत्।
“अप उपस्पृश्य जलं स्पृष्ट्वाएवं पूर्बोक्तरीत्या पितामहाय प्रतितामहाय पिण्ड-दानसूत्रं जलस्पर्शन सूत्रञ्च पूर्ववत् व्याख्येयम्”। पिण्ड-पितॄयज्ञे तत्प्रकारः कात्या॰ श्रौ॰

४ ।

१ ।

१० । उक्तो यथा
“उदपात्रेणावनेजयत्यपसव्यं सव्येन बोद्धरणसानर्थ्यादसाववनेनिक्ष्येति यजमानस्य पितृप्रभृति त्रीन्” सू॰।
“उदकस्य पात्रसुदपात्रं पूर्णपात्रादि तेनाध्यर्य्युःयजमानस्य पितृप्रभृति पितुरारभ्य त्रीन् पुरुषान्पितृषितामहप्रपितामहान् अपसव्यं यथा स्याद्दस्तस्यस्तव्यप्रदेशाद्दक्षिनैकदेशेनोदकनिनयनं यथा स्यात्तषाङ्गष्ठप्रदेशिन्योरन्तरालेन अवनेजयति अवनि-क्षान् शुचीन् करोति पिण्डदानाय। असाविति[Page3197-a+ 38] सम्बुद्द्यान्तगोत्रनामादेशपूर्वकम् अमुकगोत्र! यजमानस्यपितरसुकशर्मन्नवनेनिक्ष्वेति रेखायामूलमध्याग्रप्रदेशेषुदक्षिणसंस्थमवनेजनं कार्य्यम्। अग्रेण देवानां होमःकनिष्ठिकाप्रदेशेन मनुष्याणाम्, उद्धरणं परिवेषणापर-पर्य्यायम् अङ्गुष्ठप्रदेशिन्योरन्तरालमेव पितॄणां परिशिष्यतेअत इदमाह अपसव्यमिति” कर्कः।
“अवनेज्य पूर्ववन्नीविंविस्रंस्य नमो व इत्यञ्जलिं करोति” कात्या॰ श्रौ॰

१५ । निजेः शुद्ध्यर्थकस्य णिचि अवनेजयतीति। अवनेज्येतिप्रयोग इति बोध्यम्। शोधनम्परत्वे नेनिज्यादितिअवनेजने चन तन्त्रता यथाह छन्दोगप॰
“अर्ष्येऽक्षय्योदके चैव पिण्डदानेऽवनेजने। तन्त्रस्य विनिवृत्तिःस्यात् स्वधावाचन एव च” अवनेजनशब्दे

४२

९ पृ॰ कृत्यप्रदीपोक्तं मातृपक्षीयावनेजनविधानं छन्दोगेतरविषयम्अन्यवेदिनामाभ्युदयिकादिविषयञेति बोध्यम्। निर् + निःशेषेण क्षालनेन शोधने
“पात्राणि निर्णेनिजानि” शत॰ ब्रा॰

१ ।

३ ।

१ ।


“पात्राणि निर्णेनिक्ते” तैत्ति॰ स॰।
“अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते” मनुः
“तोय-निर्णिक्तपाणिः” रघुः
“तेषामपेततृष्णानां निर्णिक्तानांशुभात्मनाम्” भा॰ शा॰

२७

१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिज (इ) णिजि¦ r. 2nd cl. (निंक्ते प्रणिंक्ते) To kiss; the cleanse, (औ, इर) औणिजिर r. 3rd cl. (नेनेक्ति नेनिक्ते)
1. To nurture, to cherish or maintain.
2. To purify, to cleanse.

"https://sa.wiktionary.org/w/index.php?title=णिज&oldid=393332" इत्यस्माद् प्रतिप्राप्तम्