णिश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिश, शीले । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं- सेट् ।) शीले समाधौ । नेशति योगी । निनि- शतुः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिश¦ समाधौ भ्वा॰ पर॰ सक॰ सेट्। नेशति प्रणेशति अनेशित् निनेश।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिश¦ r. 1st cl. (नेशति प्रणेशति) To meditate profoundly.

"https://sa.wiktionary.org/w/index.php?title=णिश&oldid=393347" इत्यस्माद् प्रतिप्राप्तम्