णी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णी, ञ प्रापणे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं- द्विकं-अनिट् ।) णोपदेशपाठो नादित्वेन प्राग्वन्न इति णत्वार्थः । प्रणयति । एवं सर्व्वत्र । प्रापणमिह ञ्यन्तस्य रूपम् । तथा च । नृणाति लम्भयति च वेहत्यपि नयत्यमू । इति क्रिया- निर्घण्टः ॥ ञ, नयति नयते गांवनं गोपः प्रापय- तीत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णी¦ प्रापणे भ्वा॰ उभ॰ द्विक॰ अनिट्। नयति प्रणयतिअनैषीत्”। प्रधाने कर्म्मणि लादयः। अजा ग्रामं नीयते। अनेष्ट निनाय निनयिथ निनेथ निन्ये नेता न्येष्यति तेनेतव्यः। नेयः नीतः नीतिः नीत्वा विनीय।
“सर्वान्नेष्यामि वः सदा। वृजिनात्तारयिष्यामि” भा॰आ॰

६०

५२ श्लो॰
“गमनाय मतिं चक्रे ताश्चैनं नित्यु-रङ्गनाः” रामा॰ बा॰

९ अ॰।
“नयिष्यामि च वाहि-नीम्” रामा॰

५ ।

९१ । अ॰। आर्ष इट्।
“दैवेनकिलयस्यार्थः स नीतोऽपि विपद्यते” भा॰ वि॰

२० अ॰। यापने च
“निनाय सात्यर्थहिमोत्किरानिलाः। सहस्यरात्रीरुदवासतत्पराः” कुमा॰। सम्मानने आत्म॰
“शास्त्रे नयते शास्त्रस्थं सिद्धान्तं शि-ष्येभ्यः न्प्रापयतीत्यर्थः तेन च सम्माननं फलितम्” सि॰ कौ॰ज्ञाने निश्चये आत्म॰।
“तत्त्वं नयते निश्चिनोति” सि॰ कौ॰अति + अतिक्रम्य नयने।
“न स्वर्गं लोकमतिनयेत्” छा॰ उ॰बि + अति अपवाहने सक॰।
“व्यतिनीय कालमुपसदांचतुर्थम्” आश्वा॰ श्रौ॰

१२ ।

८ ।

३५ ।
“व्यतिनीय अपोह्य” नारा॰अनु + स्वाभीष्टप्रवेशनाय सान्त्ववाक्यादिप्रयोगे सक॰।
“भवतो-ऽनुनयाम्येवं पुरूराज्येऽभिषिच्यताम्” भा॰ आ॰

८४ अ॰।
“प्रणिपातेन सान्त्वेन दानेन च महायशाः। ऋत्बिजो-ऽनुनयामास” भा॰ आ॰

२२

३ अ॰। आर्ष आमुः।
“अनुनीता त्वमस्माभिश्चिरं सान्त्बेन मैथिलि!” रामा॰सु॰

२५ अ॰। अप + अपहरणे अन्यत्रनयने
“यत्र संसप्तकाः पाथैमपनिन्थू-रणाजिरात्” भा॰ आ॰

५३

० श्लो॰। अभि +

२९

२ पृ॰ अभिनयशब्दोक्तार्थे सक॰।
“गीतानिरम्याणि जगुः प्रहृष्टा कान्ताभिनीतानि मनोहराणि” हरि॰

८४

४८ अ॰।
“तदुक्तेमभिक्नीयाभियुक्तैः” वेदा॰ सा॰आभिमुख्येन नयने च।
“दृष्ट्वा शरं ज्यामभिनीयमानम्” भा॰ व॰

७६

९ श्लो॰। प्रधाने कर्म्मणि शानच्। अव + अधोनयने।
“मन्थे सम्पातमवनयेत्” छा॰ उ॰।
“ऋवोषो अत्रिमवनीतसुन्निन्थथुः” ऋ॰

१ ।

११

६ ।

८ । आ + दूरस्थस्यान्तिकप्रापणे।
“दूरादिन्द्रमनयन्ना सुतेन” ऋ॰

७ ।

३३ ।


“रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम्” भा॰ द्रो॰

१४

७ अ॰।
“पुत्रीयता तेन वराङ्गनाभिरानायि विद्वान्[Page3198-a+ 38] क्रतुषु क्रियावान्” (पुरीमृष्यशृङ्गः) संयोजने च
“तप्ते पयसि दध्यानयति सा वैशदेव्यामिक्षा भवति” श्रुतिःअभि + आ + आभिमुख्येन नयने
“दधिमधुसर्पिरातपवर्ष्याआपो ऽभ्यानीय” ऐत॰ ब्रा॰परि + आ + परित आनयने।
“पाञ्चालराजं द्रुपदं गृहीत्वारणमूर्द्धनि। पर्य्यनयत भद्रं वः सा स्यात् परम-दक्षिणा” भा॰ आ॰

१३

८ अ॰। प्रति + आ + प्रतिकूलतया आनयने गतस्य पुनराननयने
“प्रत्या-नेष्यति शुत्रुभ्यो वन्दीमिव जयश्रियम्” कुमा॰उद् + ऊर्द्धं नयने
“किं स्विदादित्यमुन्नयति” भा॰ व॰

१७

३ अ॰।
“रेतोधाः पुत्र उन्नयति नरदेव! यमक्षयात्” भा॰ आ॰

७४ अ॰। उद्भावने लिङ्गदर्शनेनानुमाने च
“नीचासन्तमुदनयः परावृजम्” ऋ॰

२ ।

१३ ।

१२ । उत्सञ्जने उत्क्षेपे आत्म॰।
“दण्डमुन्नयते उत्क्षिपती-त्यर्थः” सि॰ कौ॰। उप + उपस्थापने
“उपनिन्थुर्महाभागं दुहितृत्वेन जाह्न-वीम्” हरिवं॰

१४

२१ ।
“महत्या सेनया राजा दमयन्तो-मुपानयत्” भा॰ व॰

३०

६३ श्लो॰। दिव्जानामसाधारणेसंस्कारभेदे आत्म॰। आचार्य्यः शिष्यमुपनयते।
“गर्भा-ष्टमेऽष्टमे वाऽव्दे ब्राह्मनस्थोपनायनम्”
“उपनीय ददद्वेदानाचार्य्यः स उदाहृतः” मनुः।
“आचार्य्य उप-नयमानो ब्रह्मचारिणम्” अथ॰

११ ।

५ ।


“तथेति तंहोपनित्ये” शत॰ ब्रा॰

११ ।

५ ।

३ ।

१३ ।
“समिधमाहरउप त्वा नेष्ये” छा॰ उ॰। स च संस्कारः वेदार्हताप्रयोजकः। तस्य परगामिफलकत्वात् परस्मैपदे प्राप्तेसम्मानोत्सञ्जनाचार्य्यकरणेत्यादिना पा॰ तङ् विहितः।
“न हि उपनयनमात्रेणाचार्य्यत्वं किन्तु तत्पुर्वकाध्यापनेन
“उपनीय दददु वेदान् आचार्य्यः स उदाहृतः इतिस्मृतेः” इत्याशयेन उपनयनपूर्वकेनाध्यापनेन हि उपनेतरि आचार्य्यतं क्रियते इति” सि॰ कौ॰ उक्तम्।
“यस्यप्रपितामहादेर्नानुस्मर्य्यते उपनयनम्” आपस्तम्बः भृतिदानेनसमीपप्रापणे आत्म॰।
“कर्म्मकरानुपनयते भृतिदानेनस्वसमीपं प्रापयतीत्यर्थः” सि॰ कौ॰नि + उत्सर्जने।
“उदकं निनयेच्छेषं शनैः पिण्डान्तिकेपुनः” मनुः।
“निनयेत् उत्सृजेत्” कुल्लू॰।
“ओष-धिभ्यो वृष्टिं निनयति” तैचि॰

२ ।

४ ।

९२

३ । नितरानयने च
“पूर्णपात्रमन्तर्वेदि निनयति” तैत्ति॰

१ ।

७ ।

५ ।


“दासी कुम्भं वहिर्ग्रामान्निनयेयुः स्वबान्धवाः। पतितस्य[Page3198-b+ 38] बहिः कुर्य्युः सर्वकार्य्येषु चैव तम्”
“चरितव्रत आयातेनिनयेरन्नवं घटम्” याज्ञ॰। निर् + निश्चये अवधारणे तदभावाप्रकारकत्वे सति तत्प्रकारके ज्ञानभेदे।
“देवःपतिर्विदुषि! नैषधराजगत्यानिर्णीक्यते न किम्, न व्रियते भवत्या” नैष॰
“पुरावृत्तकथो-द्गारैः कथं निर्णीयते परः” हितो॰। परा + पुनरानयने गतस्य पुनः स्वस्थानप्रापणे
“पुनः कृत्यांकृत्याकृते हस्तगृह्य पराणय” अथ॰

५ ।

१४ ।

४ । परि + परितो नयने
“तेषां वृत्तं परिणयेत् सम्यग्राष्ट्रेषुतच्चरैः” मनुः। प्रदक्षिणीकरणे
“तौ दम्पतीः त्रिःपरिणीयं वह्निम्” कुमा॰।
“अगृह्णां यच्च ते पाणिमग्निंपर्य्यणयं च यत्” रामा॰ अयो॰

४२ अ॰। विवाहरूपसंस्कारभेदे च
“वरयित्वा यथान्यायं मन्त्रवत् परि-णिय च” भा॰ आ॰

६१

३४ श्लो॰।
“सर्वाः परिणयेत्विप्रः” स्मृतिः
“परिणेष्यति पार्वतीं यदा” कुमा॰। वि + क्षेपे उपसम्पत्तौ प्रवेशने विधाने च
“प्रणीतःसंस्कृताग्नौ ना यज्ञपात्रन्तरे स्त्रियाम्। त्रिषु क्षिप्तोप-सम्पन्नविहितेषु प्रवेशिते” मेदि॰। तत्र क्षेपे
“तेनसम्यक् प्रणीतानि शरक्जालानि भागशः” भा॰ भी॰

८७ अ॰। विधाने
“प्रणोय दारिद्र्यदरिद्रतां नृपः” नैष॰।
“मुकुन्दं सच्चिदानन्दं प्रणिपत्य प्रणीयते” सुग्ध॰
“स एव
“धर्मो मनुना प्रणीतः” रघुः
“यदि न प्रणय्द्दण्डं राजादण्डेष्वतन्त्रितः” मनुः। अग्निसंस्कारभेदे।
“अग्निपणयनं कृत्वा” स्मृतिः। अग्न्याधेय शब्देदृश्यम्
“महाध्वरे वह्निरभिप्रणीतः” भट्टिः। उपसम्पत्तिः स्नेहभेदः। प्रणयः। प्रणयिजनः।
“प्रणयस्वयथाश्रद्दं राजन्! किं कारवाणि ते” भा॰ व॰

२१

६० श्लो॰।
“सञ्चये च विनाशान्ते मरणान्ते च जीविते।
“संयोगेच वियोगान्ते को नु विप्रणयेन् मनः” भा॰ शा॰

३८

९१ श्लो॰
“भक्तिप्रोतिप्रणयसहितं मानदम्भाद्युपेतम्” उद्ध॰ दू॰प्रति + पुनः प्रापणे यतो गतिस्तत्रैव पुनर्नयने।
“प्रतिनेतुमयोध्याम्” रामा॰

२ ।

९० अ॰।
“तेभ्यःएनान् प्रतिनयामि बद्ध्वा” अ॰

८ ।

८ ।

१०
“भद्रं न सर्व-मेतद्वित्तं गृहं प्रतिनेतुं युज्यते” पञ्चत॰। वि + अपसरणे
“अहं हि ते विनेष्यामि युद्धश्रद्धामितःपरम्” भा॰ उ॰

३४

७५ श्लो॰। भारमेनं विनेष्यामि पाण्ड-वानां महात्मनाम्” भा॰ भी॰

५० अ॰। शिक्षाविशेषे
“विनितैस्तु व्रजेन्नित्यमाशुगैः”
“नाविनितैर्ब्रजेद्धुर्यैः” [Page3199-a+ 38] मनुः।
“तपस्विसंसर्गविनीतसत्त्वे” (तपोवने)
“वन्यान्विनेष्यन्निव दुष्टसत्वान्” रघुः।
“स्वधर्माच्चलितान् राजा वि-नीय स्थापयेत् पथि” याज्ञ॰ आनुकूल्यार्थमनुनये विनयः। ऋणादेर्निर्यातने आत्म॰। करं विनयते राज्ञे देयंभागं परिशोधयतीत्यर्थः” सि॰ कौ॰। व्यये विनियोगेआत्म॰। शतं विनयते धर्म्मार्थं विनियुङ्क्ते इत्यर्थःसि॰ कौ॰। अपनयने कर्तृशरीरभिन्ने कर्मणिकर्त्तृस्थे क्रियाफले आत्म॰। क्रोधं विनयते अपगमयतिक्रोधापसारणफलस्य चित्तप्रसादस्य कर्तृस्थत्वात्
“स्व-रितञितः” इत्येव सिद्धे नियमार्थमिदं तेनेह न गण्डंविनयति, गण्डस्य शरीरावयवत्वात् कर्तृस्थत्वेऽपिन तङ्। कर्त्तृस्थे इत्युक्तेः गुरोः क्रोधं विनयतित्येव। सम् + संयोजने।
“ब्रह्मण्यात्मानं संनयन्” भाग॰

६ ।

१० ।


“ओषधिभ्योऽध्यात्मन् समनयन्” तैत्ति॰ व्रा॰

२ ।

५ ।

३ ।

३ स्था-पने च
“कंसे पृषदाज्यं संनीय” वृह॰ उ॰

६ ।

४ ।

२४ मिश्रणे
“दधिमधुहविषा धृतं संनीय” वृह॰ उ॰ वैदिकहविः। संस्कारभेदे सांनाय्यं हविः
“नासोमया संनयेत्” तैत्ति॰स॰

२ ।

५ ।

५ ।

१ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णी (ञ) णीञ्¦ r. 1st cl. (नयति-ते)
1. To conduct, to drive or guide to cause progressive conveyance.
2. To obtain, to get. The root is inflected as the deponent verb, implying,
1. Instruction, as नयते शास्त्रे he instructs in the Sastra;
2. Worshipping, विष्णुं नयते he worships VISHNU; also with prepositions in the sense of;
1. Paying, भृत्यमुपनयते he pays the hire;
2. Paying as a debt, ऋणं विनयते he discharges the debt;
3. Casting or lifting up, दण्डमुन्नयते he lifts up the stick;
4. Giving, द्रव्यं विनमते he gives the things; and
5. Brahmanical Investiture, पुत्त्रमुपनयते he investes his son with the thread: it is also deponent, governing an incorporial object existing in the agent, as क्रोधं विनयते he suppresses wrath; if the object is not in the agent the verb is active, as गुरोः क्रोधं विनयति he appeases his teacher's anger; as also if the object is [Page300-b+ 55] corporal, as गण्डं विनयति he turns away the cheek. The root occurs with many prefixes, and in a great variety of meanings;
1. With अनु, a To ask, to entreat. b To make like or resembling. c. To favour.
2. With अप्, a To take away, to remove. b. To attract.
3. With अभि, a. To indicate by signs. b. To be kind or civil to.
4. With आङ् To bring.
5. With उत्, To raise up.
6. With उप, To approach, to go near to (see also above.)
7. With दुर्, To act or behave wickedly.
8. With निर्, a. To get or obtain. b. To ascertain, to de- termine.
9. With परि, a. To marry. b. To take cognizance of.
10. With प्र, a. To punish. b. To love.
11. With वि, a. To take away, to make remote or distant. b To behumble or modest.
12. With वि and अप, To remove, to dispel, to disperse.
13. With वि and निर्, To decide by law.
14. With सम्, a. To collect. b. To discharge.
15. With सम् and अनु, To entreat.
16. With सम् and आङ्, To assemble to collect, &c.

"https://sa.wiktionary.org/w/index.php?title=णी&oldid=393359" इत्यस्माद् प्रतिप्राप्तम्