णील

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णील, वर्णे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं- सकं च-सेट् ।) वर्ण इह कृष्णवर्णीभावस्तत्- करणञ्च । नीलति पत्रं तमालस्य । नीलति सूत्रं तन्त्रवायः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णील¦ नीलताकरणे भ्वा॰ पर॰ सक॰ सेट्। नीलति प्रणी-लति अनीलीत्। निनील

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णील¦ r. 1st cl. (नीलति प्रणीलति)
1. To be blue.
2. To make or dye blue.

"https://sa.wiktionary.org/w/index.php?title=णील&oldid=393363" इत्यस्माद् प्रतिप्राप्तम्