णू
नेविगेशन पर जाएँ
खोज पर जाएँ
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णू, शि स्तवने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) ह्नस्वान्तोऽयमिति वररुचिः । शि, नुवति । अनुवीत् । इति दुर्गादासः ॥
शब्दसागरः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णू¦ r. 6th cl. (नुवति) To praise; also णु-तु-कु-पर-सक-सेट् |