ण्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ण्यः [ṇyḥ], N. of an ocean in the ब्रह्मलोक; तत्तदरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके Ch. Up.8.5.3.

"https://sa.wiktionary.org/w/index.php?title=ण्यः&oldid=393403" इत्यस्माद् प्रतिप्राप्तम्