तकत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तकत्¦ अव्य॰ तक--बा॰ अति। अत्यल्पे।

२ तत्सुते मना-यति तकत्सुते मनायति” ऋ॰

१ ।

१३

३ ।

४ ।
“तकदितिमनायति अत्यल्पमिदमिति सुष्ठुमन्यते” भा॰। तद्--टेरकच्।

२ तच्छब्दार्थे त्रि॰ सकः तकौ तके इत्यादि रूपम्

"https://sa.wiktionary.org/w/index.php?title=तकत्&oldid=393432" इत्यस्माद् प्रतिप्राप्तम्