तकिलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तकिलः, त्रि, (तक् + “मिथिलादयश्च ।” उणां । १ । ५६ । इति इलच् नलोपश्च ।) धूर्त्तः । इत्युणादिकोषः ॥

"https://sa.wiktionary.org/w/index.php?title=तकिलः&oldid=136880" इत्यस्माद् प्रतिप्राप्तम्