तकु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तकु¦ त्रि॰ तक--गतौ निरु॰ उन्। गामुके
“पुरुमेधश्चित् तकवेनवं ददत्” ऋ॰

९ ।

५७ ।


“तकवे तकतिर्गतिकर्मा औणा-दिक उन्प्रत्ययः सोममभिगच्छते” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तकु [taku], a. Ved. Approaching (गामुक), rushing along; पुरुमेधश्चित् तकवे नरं दात् Rv.9.97.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तकु mfn. rushing along , ix , 97 , 52.

तकु See. तक्.

"https://sa.wiktionary.org/w/index.php?title=तकु&oldid=393464" इत्यस्माद् प्रतिप्राप्तम्