तक्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक् [tak], 1, 2. P. Ved. (तकति, तक्ति)

To fly (as an arrow or bird), rush at or upon; सर्गो न तक्त्येतशः Rv.9.16.1.

To laugh at, deride, scoff.

To bear, endure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक् cl.2. क्ति( cl.1. कति[" to laugh " or " to bear " Dha1tup. v , 2 ] Naigh. ii , 14 ; inf. कितुम्Nir. ix , 3 )to rush along RV. ix , 16 , 1 ; ([ cf. निष्-टक्, परि-तकन, प्र-तक्त; Lith. teku4.])

"https://sa.wiktionary.org/w/index.php?title=तक्&oldid=499828" इत्यस्माद् प्रतिप्राप्तम्