तक्रवामन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्रवामन¦ पु॰ तक्रं वामयति अत्यम्लत्वात् वाम + णिच्--ल्यु

६ त॰। नागरङ्गे शब्दार्थचिन्ता॰।

"https://sa.wiktionary.org/w/index.php?title=तक्रवामन&oldid=393532" इत्यस्माद् प्रतिप्राप्तम्