तक्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्व¦ त्रि॰ तक--गतौ बा॰ व। गमनशीले।
“तक्वो नोतातदिद्वपुः” ऋ॰

८ ।

६९ ।

१३
“तको गमनशीलः” मा॰। [Page3202-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्व mfn. quick RV. viii , 69 , 13.

तक्व तक्वन्, क्व-वी, etc. See. तक्.

"https://sa.wiktionary.org/w/index.php?title=तक्व&oldid=393556" इत्यस्माद् प्रतिप्राप्तम्