तक्वन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्वन्¦ त्रि॰ तक--गतौ वनिप्।

१ गतिशीले
“तक्वा न भूर्णिर्वनासिषक्ति” ऋ॰

१ ।

६६ ।

१ तक--सहने वनिप्।

२ चौरे च।
“निम्रुच उषसस्तक्ववीरिव” ऋ॰

१ ।

१५

१ ।


“तक्कवीःतक्वा स्तेनस्तस्य वीः गतिः” मा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्वन् [takvan], a. Ved. Rushing, darting along; श्रुतं गायत्रं तकवानस्याहम् Rv.1.12.6. -m. A bird (especially a bird of prey); तक्वा न भूर्णिर्वना सिषक्ति Rv.1.66.1.

A fleet horse.

A thief, rogue.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्वन् m. " rushing " , a bird , bird of prey [" a fleet horse " Sa1y. ] , i , 66 , 2

तक्वन् m. a thief Naigh. iii , 24.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Takvan,[१] Takvarī,[२] seem in the Rigveda to denote a ‘swiftflying bird.’ Sāyaṇa[३] explains Takvan as a swift steed.

  1. Rv. i. 66, 2. Cf. i. 134, 5, and Tsārin.
  2. Ibid., i. 151, 5;
    x. 91, 2. But in both places the word may be adjectival.
  3. On Rv. i. 66, 2.
"https://sa.wiktionary.org/w/index.php?title=तक्वन्&oldid=473499" इत्यस्माद् प्रतिप्राप्तम्