तक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्ष, त्वचो ग्राहे । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-सेट् ।) त्वचो ग्राहश्चर्म्मणो ग्रहणम् । तक्ष त्वचने इति प्राञ्चः । त्वचनं संवरणमिति रमानाथः । तक्षति कायं वर्म्मणा भटः । इति दुर्गादासः ॥

तक्ष, ऊ कार्श्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-वेट् ।) ऊ, तक्षिष्यति तक्ष्यति । कार्श्यं कृशकरणम् । तक्षति काष्ठं तक्षा । इति दुर्गादासः ॥

तक्ष, ऊ न तक्षे । इति कविकल्पद्रुमः ॥ (स्वां- परं-सकं-वेट् ।) तक्षः कृशकरणम् । ऊ, तक्षि- ष्यति तक्ष्यति । न, तक्ष्णोति काष्ठं तक्षा । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्ष¦ कार्श्ये तनूकरणे (चां चा छोला) व्यापारे वा भ्वा॰पक्षे स्वा॰ प॰ सक॰ वेट्। तक्षति तक्ष्णोति तक्षन्तितक्ष्णुवन्ति अतक्षीत् अताक्षी{??} ततक्ष। तक्षिष्यतितक्ष्यति। तष्टा तक्षणम् तष्टः तक्ष्य तष्ट्वा प्रकाष्ठतट्।
“दारवाणाञ्च तक्षणम्” मनुः
“चषालं ये अश्वयूपायतक्षति” ऋ॰।

१ ।

१६

२ ।


“बाह्याशकलमपतक्ष्णुवन्ति” शत॰ब्रा॰

३ ।

७ ।

१ ।

८ ।

तक्ष¦ त्वचो ग्रहणे संवरणे भ्वा॰ प॰ सक॰ सेट्। तक्षतिकायं वर्म्मणा योधा। अतक्षीत् ततक्ष।

तक्ष¦ पु॰ रामानुजस्य भरतस्य

१ पुत्रभेदे।
“तक्षः पुष्करइत्यास्तां भरतस्य महीपते!” भाग॰

९ ।

११ ।

७ ।
“स (भरतः) तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः। अभिषेच्याभिषेकार्हौ रामान्तिकमगात् पुनः” रघुः।

२ तन्नामके राजधानीभेदे च। तक्ष भावे घञ्।

३ तनूकरणेकवचादिं संवरणे।
“उभौ कठ्यां सुपार्श्वे तु तक्षवन्तौ चशिक्षितौ” भा॰ स॰

२२ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्ष¦ r. 1st cl. (तक्षति)
1. To cover.
2. To skin or peel. (ऊ) तक्षू of 1st cl. (तक्ष्णोति) To pare, to plane, to make thin, to cut off to chip or slice; used in any other sense, this root takes the regular form only, whether simple or compound, as with सम् prefixed, To censure, (सन्तक्षति,) &c. भ्वा-पक्षे स्वादि-पर-सक-सेट् (चाचा छोला) |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्ष mfn. " cutting through "See. तपस्-

तक्ष m. ifc. = क्षन्VarBr2S. lxxxvii , 20 and 24 (See. कौट-, ग्राम-)

तक्ष m. N. of a नाग(See. क्षक) Kaus3.

तक्ष m. of a son [of भरतR. vii , 100 f. Ragh. xv , 89 BhP. ix , 11 , 12 ; (also क्षक) ; of वृक, 24 , 42].

तक्ष in comp. for क्षन्,

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Bharata, founded तक्षशील in गान्धार. भा. IX. ११. १२; Br. III. ६३. १९०; वा. ८८. १८९; Vi. IV. 4. १०४.
(II)--a son of वृक and दुर्वार्क्षी. भा. IX. २४. ४३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TAKṢA : A son born to Bharata of his wife Māṇḍavī. This prince along with his brother Puṣkara conquered Gāndhāradeśa and created Takṣaśilānagarī there. (Uttarakāṇḍa, Vālmīki Rāmāyaṇa, and Vāyu Purāṇa).


_______________________________
*6th word in right half of page 782 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तक्ष&oldid=499831" इत्यस्माद् प्रतिप्राप्तम्