तक्षकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षकः, पुं, (तक्षतीति । तक्ष + ण्वुल् ।) पातालस्थाष्टनागान्तर्गतनागविशेषः । स कश्य- पात् कद्रुगर्भे जातः इन्द्रसखः । अस्य वासः खाण्डववने आसीत् । अयं परीक्षितं दष्टवान् । इति श्रीभागवतम् ॥ (अयं हि क्षपणकरूपधारी उतङ्कस्य मुनेर्गुरुदक्षिणार्थमानीते कुण्डले ऽपहृत्य नागलोकं गतवान् । यथा, महा- भारते । १ । ३ । १२७ । “तस्य तंक्षको दृढमासन्नः स तं जग्राह । गृहीत- मात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा घरण्यां विवृतं महाविलं प्रविवेश ॥ तक्ष तनूकरणे + “क्वुन् शिल्पिसंज्ञयोः ।” उणां । २ । ३२ । इति क्वुन् ।) त्वष्टा । इत्यमरः । ३ । ३ । ४ ॥ विश्वकर्म्मा । इति शब्दरत्नावली ॥ द्रुमभेदः । इति हेमचन्द्रः ॥ सूत्रधारः । इत्य- मरटीकासारसुन्दरी ॥ (स्वनामख्यातः प्रसेन- जित्-पुत्त्रः । यथा, भागवते । ९ । १२ । ८ । “ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः ॥” छेदके, त्रि । यथा, रामायणे । २ । ८० । २ । “तथा वर्द्धकयश्चैव मार्गिणो वृक्षतक्षकाः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षकः [takṣakḥ], [तक्ष् ण्वुल्]

A carpenter, wood-cutter (whether by caste or profession).

The chief actor in the prelude of a drama (i. e. the सूत्रधार).

N. of the architect of the gods.

N. of one of the principal Nāgas or serpents of the Pātāla, son of Kaśyapa and Kadru (saved at the intercession of the sage Āstika from being burnt down in the serpent-sacrifice performed by king Janamejaya, in which many others of his race were burnt down to ashes).

"https://sa.wiktionary.org/w/index.php?title=तक्षकः&oldid=393582" इत्यस्माद् प्रतिप्राप्तम्