तक्षणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षणम्, क्ली, (तक्ष तनूकरणे + भावे ल्युट् ।) कृशकरणम् । (यथा, मनुः । ५ । ११५ । “द्रवाणाञ्चैव सर्व्वेषां शुद्धिरुत्प्लवनं स्मृतम् । प्रोक्षणं संहतानाञ्च दारवाणाञ्च तक्षणम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षणम् [takṣaṇam], (तक्ष् भावे-ल्युट्] Paring, cutting; दारवाणां च तक्षणम् Ms.5.115; Y.1 185. -णी A carpenter's adze.

"https://sa.wiktionary.org/w/index.php?title=तक्षणम्&oldid=393600" इत्यस्माद् प्रतिप्राप्तम्