तक्षणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षणी, स्त्री, (तक्षत्यनेनेति । तक्ष + करणे ल्युट् । टित्त्वात् ङीप् ।) वासी अस्त्रम् । इति शब्द- रत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षणी¦ स्त्री तक्ष्यतेऽनया तक्ष--करणे ल्युट् ङीप्। वाश्याम्(वाइस) काष्ठतक्षणसाधने अस्त्रभेदे शब्दर॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षणी f. an instrument for cutting or paring L.

"https://sa.wiktionary.org/w/index.php?title=तक्षणी&oldid=393604" इत्यस्माद् प्रतिप्राप्तम्