तक्षशिला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षशिला, स्त्री, देशविशेषः । इति सिद्धान्त- कौमुदी ॥ (यथा, महाभारते । १ । ३ । २२ । “तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः स तथा भ्रातॄन् सन्दिश्य तक्षशिलां प्रत्यभिप्रतस्थे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षशिला¦ स्त्री भरतपुत्रतक्षनृपस्य राजधान्यां तक्षशिला-नगरी अभिजनोऽस्य तक्षशि॰ अञ्। ताक्षशिल पित्रा-दिक्रमेण तन्नगरवासिनि त्रि॰ तक्षशिलाया अदूरभवादिःवरणा॰ चतुरर्थ्या॰ अञो लुक्। तक्षशिला तन्नगर्य्याअदूरभवादौ ब॰ व॰। अनद्यान्तु चतुरर्थ्या॰ मध्वा॰मतुप् मस्य वः। तक्षशिलावत् तत्पुरस्यादूरभवादौनदीभिन्ने देशादौ त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षशिला¦ f. (-ला) The name of a city, the Taxila of Ptolemy in the Punjab. E. तक्ष paring, शिला stone, built of hewn stones.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षशिला/ तक्ष--शिला f. ( Pa1n2. 4-3 , 93 ; g. वरणा-दि)? city of the गन्धारs (residence of तक्षR. vii , 101 , 11 ) MBh. R. Buddh. VarBr2S. Katha1s. lxix

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the capital of तक्ष, the son of Bharata. Br. III. ६३. १९१; वा. ८८. १९०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Takṣaśilā  : f.: Name of a city.

Janamejaya, after instructing his brothers to act as told by his chosen Purohita Somaśravas, marched on Takṣaśilā and brought it under his control 1. 3. 18; when Uttaṅka went to Hāstinapura to incite Janamejaya to take revenge on Takṣaka, the latter had already returned victorious from Takṣaśilā 1. 3. 179; Janamejaya, after completing the sarpasatra, returned from Takṣaśilā to Hāstinapura (tataḥ samāpayām āsuḥ karma tat tasya yājakāḥ/…tataḥ takṣaśilāyāḥ sa punar āyād gajāhvayam) 18. 5. 27, 29.


_______________________________
*3rd word in right half of page p529_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Takṣaśilā  : f.: Name of a city.

Janamejaya, after instructing his brothers to act as told by his chosen Purohita Somaśravas, marched on Takṣaśilā and brought it under his control 1. 3. 18; when Uttaṅka went to Hāstinapura to incite Janamejaya to take revenge on Takṣaka, the latter had already returned victorious from Takṣaśilā 1. 3. 179; Janamejaya, after completing the sarpasatra, returned from Takṣaśilā to Hāstinapura (tataḥ samāpayām āsuḥ karma tat tasya yājakāḥ/…tataḥ takṣaśilāyāḥ sa punar āyād gajāhvayam) 18. 5. 27, 29.


_______________________________
*3rd word in right half of page p529_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तक्षशिला&oldid=445325" इत्यस्माद् प्रतिप्राप्तम्