तक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षा, [न्] पुं, (तक्षति तनूकरोतीति । तक्ष + “कविन् युवृषितक्षिराजीति ।” उणां १ । १५६ । इति कनिन् ।) त्वष्टा । इत्यमरः । २ । १० । ९ ॥ (यथा, माघे । १२ । २५ । “स्रस्ताङ्गसन्धौ विगताक्षपाटवे रुजा निकामं विकलीकृते रथे । “आप्तेन तक्ष्णा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्ब्बकः क्रमः ॥”)

"https://sa.wiktionary.org/w/index.php?title=तक्षा&oldid=136898" इत्यस्माद् प्रतिप्राप्तम्