तगण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तगण¦ पु॰ छन्दोग्रन्थप्रसिद्धे अन्तलघुके आदिगुरुद्वयकेत्रिवर्णात्मके गणभेदे।
“सोऽन्तगुरुः कथितोऽन्तलघुस्तः” छन्दोम॰।

"https://sa.wiktionary.org/w/index.php?title=तगण&oldid=393667" इत्यस्माद् प्रतिप्राप्तम्