तङ्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तङ्कः, पुं क्ली, (टङ्क + पृषोदरात् साधुः ।) पाषाण- दारणः । इत्यमरटीकायां रमानाथः ॥ (तकि कृच्छ्रजीवने + भावे घञ् ।) प्रियविरहज- स्तापः । भयम् । इति लिङ्गादिसंग्रहटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तङ्क¦ पु॰ तकि--भावे अच्।

१ कृच्छ्रेण जीवने

२ प्रियचिह्ने

३ तापे

४ भये भरतः!। कर्मणि--घञ्।

५ परिधानवसनेरमानाथः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तङ्क¦ m. (-ङ्कः)
1. An axe, a crow, a stone cutter's chisel: see टङ्क।
2. Grief upon separation from a beloved object.
3. Fear, terror.
4. Wearing cloth.
5. Living in distress. E. तकि to be in distress, &c. affix अच्। भावे

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तङ्कः [taṅkḥ], [तङ्क् भावे अच्]

Living in distress, a miserable life.

Grief produced by separation from a beloved object.

Fear, terror.

A stone-cutter's chisel.

A garment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तङ्क mn. grief produced by separation from a beloved object L. Sch.

तङ्क mn. fear ib.

तङ्क mn. v.l. for टङ्क(a chisel) L.

तङ्क mn. See. आ-, तपस्-

तङ्क mn. प्र-तङ्कम्.

"https://sa.wiktionary.org/w/index.php?title=तङ्क&oldid=393724" इत्यस्माद् प्रतिप्राप्तम्