तङ्क्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तङ्क् [taṅk], 1 P. (तङ्कति, तङ्कित)

To endure, bear.

To laugh.

To live in distress.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तङ्क् cl.1 P. to live in distress Dha1tup.

"https://sa.wiktionary.org/w/index.php?title=तङ्क्&oldid=393739" इत्यस्माद् प्रतिप्राप्तम्