तज्ज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तज्ज¦ त्रि॰ ततो जायते जन--ड। तस्मात् जाते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तज्ज¦ mfn. (-ज्जः-ज्जा-ज्जं) Immediate, instantaneous. E. तत् that, (that moment,) and ज born. ततो जायते जन ड |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तज्ज/ तज्-ज etc. See. ib.

तज्ज/ तज्--ज mfn. sprung from (that i.e. from) Sanskrit (as Prakrit or other words) Va1gbh. ii , 2

"https://sa.wiktionary.org/w/index.php?title=तज्ज&oldid=393772" इत्यस्माद् प्रतिप्राप्तम्