तज्जलान्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तज्जलान्¦ त्रि॰ ततो जायते जन--ड तस्मिन् लीयते ली--डतेनानिति अन--विच् द्वन्द्वात् पूर्वं श्रुतस्य तच्छव्दस्यप्रत्येकसम्बन्धेन यथायथं विभक्त्यन्ततयान्वयः। तस्माज्जातेतस्मिन् लीने तेन स्थिते पदार्थे च।
“सर्वं खल्विदं ब्रह्मतज्जलानिति शान्त उपासीत” छा॰ उ॰। तज्जलान्,तज्जत्वात् तल्लत्वात् तदनत्वाच्चेति” शाङ्करभा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तज्जलान्/ तज्--ज---ला mfn. produced , absorbed and breathing in that ChUp. iii , 14 , 1.

तज्जलान्/ तज्--ज-ला See. -ज.

"https://sa.wiktionary.org/w/index.php?title=तज्जलान्&oldid=393788" इत्यस्माद् प्रतिप्राप्तम्