तटम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटम्, क्ली, (तटति उच्छ्रितं भवतीति । तट उच्छ्राये + पदाद्यच् ।) क्षेत्रम् । इति मेदिनी । टे, १६ ॥ (प्रदेशः । यथा, महाभारते । १ । ३६ । ३ । “गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥”)

"https://sa.wiktionary.org/w/index.php?title=तटम्&oldid=136909" इत्यस्माद् प्रतिप्राप्तम्