तटस्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटस्थम्, क्ली, लक्षणविशेषः । तस्य स्वरूपं यथा, तद्भिन्नत्वे सति तद्बोधकत्वम् । तथाच । “स्वरूपं तटस्थं द्बिधालक्षणं स्यात् स्वरूपस्य बोधो यतो लक्षणाभ्याम् । स्वरूपे प्रविष्टात् स्वरूपेऽप्रविष्टात् यथा काकवन्तो गृहाः खं विलञ्च ॥” इति वेदान्तकारिका ॥ (तटे तिष्ठतीति । स्था + कः ।) तटस्थिते, त्रि ॥ (उदासीनः । यथा, नैषधे । ३ । ५५ । “धिक् चापले वत्सिमवत्सलत्वं यत्प्रेरणादुत्तरलीभवन्त्या । समीरसङ्गादिव नीरभङ्ग्या मया तटस्थस्त्वमुपद्रुतोऽसि ॥” समीपस्थः । यथाह बलः । “तटस्थः स्यादुदासीने तीरस्थनिकटस्थयोः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटस्थ¦ त्रि॰ तटे समीपे तिष्ठति स्था--क।

१ समीपस्थे

२ वादिप्रतिवादिभावानापन्ने उदासीने च
“तटस्थः शङ्कते” जागदीश्यादौ भूरिप्रयोगः।

३ लक्षणविशेषे यावल्लक्ष्य-[Page3204-a+ 38] कालमनवस्थितत्वे सति इतरव्यावर्त्तके विशेषणे यथापृथिव्या गन्धवत्त्वं तटस्थलक्षणम् उत्पत्तिकाले प्रलये चलक्ष्यस्थितावपि तत्काले गन्धस्यानवस्थानात् तथात्वम्। यथा वां व्रह्मणो जगत्कर्वृत्वादिकम् तस्य प्रलयादौलक्ष्यकाले अनवस्थानात् तथात्वम्।
“स्वरूपं तटस्थंद्विधा लक्षणाभ्याम्। स्वरूपेऽप्रविष्टात् स्वरूपे प्रंविष्टात्। यथा काकवन्तो गृहाः खं विलञ्च” वेदान्तका॰। वेदा॰ प॰ अस्य विवृतिर्यथा(
“तत्र लक्षणं द्विविधम् स्वरूपलक्षणं तटस्थलक्षण-ञ्चेति। तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम् यथासत्यं ज्ञानमनन्तं ब्रह्मणः स्वरूपलक्षणम्। ननु स्वस्यस्ववृत्तित्वाभावेन कथं लक्षणत्वमिति चेन्न स्वस्यैव स्वापेक्षयाधर्मधर्मिभावकल्पनया लक्षणत्वसम्भवात्। तदुक्तं विवरणे
“आनन्दो विषयानुभवो नित्यत्वञ्चेति सन्ति धर्माः अपृ-थक्त्वेऽपि चैतन्यात् पृथगिवावभासन्ते इति”। तटस्थ-लक्षणं नाम यावल्लक्ष्यकालमनवस्थितत्वे सति यद्व्याव-र्त्तकं तदेव यथा गन्धवत्त्वं पृथिवीलक्षणम्। महाप्रलयेपरमाणुषु उत्पत्तिकाले घटादिषु च गन्धाभावात्। प्रकृतेच जगज्जन्मादिकारणत्वम्। अत्र जगत्पदेन कार्य्यजातंविवक्षितम्। कारणत्वञ्च कर्त्तृत्वम् अतोऽविद्यादौ नाति-व्याप्तिः। कर्तृत्वञ्च तत्तदुपादानगोचरापरोक्षज्ञानचि-कीर्षाकृतिमत्त्वम्। ईश्वरस्य ताबदुपादानगोचरापरोक्ष-ज्ञानसद्भावे च
“यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायते” इत्यादिश्रुतिर्मानम्। तादृशचिकीर्षासद्भावे च
“सोऽकामयत बहुस्यां प्रजायेयेति” श्रुतिर्मानम्। तादृशकृतौ च
“तन्मनोऽकुरुतेत्यादि” वाक्यम्। ज्ञानेच्छाकृतीनामन्यतमगर्भं लक्षणत्रितयं विवक्षितम्अन्यथा व्यर्थविशेषणत्वापत्तेः। अतएव जन्मस्थितिध्वंसा-नामन्यतमस्यैव लक्षर्ण प्रवेशः। एवञ्च लक्षणानि नवसम्पद्यन्ते। ब्रह्मणो जगज्जन्मादिकारणत्वे च
“यतो वाइमानि भूतानि जायन्ते येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्तीत्यादि” श्रुतिर्मानम्। यद्वा निखिल-जगदुपादानत्वं व्रह्मणो लक्षणम्। उपादानत्वञ्च जग-दध्यासाधिष्ठानत्वं जगदाकारेण परिणममानमायाधि-ष्ठानत्वं वा। एतादृशमेवोपादानत्वमभिप्रेत्य
“इदं सर्वंयदयमात्मा सच्चासच्चाभवत् बहु स्यां प्रजायेयेत्यादि श्रुतिषुव्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेशः” तटस्थिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटस्थ¦ mfn. (-स्थः-स्था-स्थं)
1. Indifferent, alien, neuter.
2. Situated on the bank or shore. m. (-स्थः) An indifferent person, one neither a friend nor a foe. n. (-स्थं) That property which is distinct from the nature of any thing, yet is the faculty by which it is known: in other words, spiritual essence unconnected with bodily wants or passions. E. तट a bank, a weight, and स्थ who stands. तटे ममीपे तिष्ठति स्था-क |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटस्थ/ तट--स्थ mfn. standing on a declivity or bank Naish. iii , 55

तटस्थ/ तट--स्थ mfn. = -स्थित, Ma1latim. Naish. iii , 55

तटस्थ/ तट--स्थ m. an indifferent person (neither friend nor foe) W.

तटस्थ/ तट--स्थ n. a property distinct from the nature of the body and yet that by which it is known , spiritual essence , Veda7ntak.

"https://sa.wiktionary.org/w/index.php?title=तटस्थ&oldid=393867" इत्यस्माद् प्रतिप्राप्तम्