तटिनी

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

[[en: [[ml:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटिनी, स्त्री, (तटमस्त्यस्या इति । तट + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनि- स्ततो ङीप् ।) नदी । इत्यमरः । १ । १० । ३० ॥ (यथा, आर्य्याशप्तशत्याम् । ६९२ । “हृत्वा तटिनि ! तरङ्गैर्भ्रमितश्चक्रेषु नाशये निहितः । फलदलवल्कलरहितस्त्वयान्तरिक्षे तरुस्त्यक्तः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटिनी स्त्री।

नदी

समानार्थक:नदी,सरित्,तरङ्गिणी,शैवलिनी,तटिनी,ह्रादिनी,धुनी,स्रोतस्विनी,द्वीपवती,स्रवन्ती,निम्नगा,आपगा,कूलङ्कषा,निर्झरिणी,रोधोवक्रा,सरस्वती,भोगवती,सिन्धु,वाहिनी

1।10।30।1।3

तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी। स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा॥ कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती।

 : देवगङ्गा, नरकस्थ_नदी, गङ्गा, यमुना, नर्मदा, गौरीविवाहे_कन्यादानोदकाज्जातनदी, कार्तवीर्यावतारित_नदी, शतद्रुः, पापमोचिनी, नदविशेषः, कृत्रिमस्वल्पनदी, शरावती_नदी, वेत्रवती_नदी, चन्द्रभागा_नदी, सरस्वती_नदी, कावेरी_नदी, नदीसङ्गमः, नदीभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटिनी¦ स्त्री तटमस्त्यस्या इनि ङीप्। नद्याम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटिनी¦ f. (-नी) A river. E. तट a bank, and इनि poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटिनी [taṭinī], [तटमस्त्यस्या इनि ङीप्] A river; कदा वाराणस्या- ममरतटिनीरोधसि वसन् Bh.3.123; तटिनि चिराय विचारय विन्ध्य- भुवस्तव पवित्रायाः Bv.1.23; तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि Udb. -Comp. -पतिः the ocean.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटिनी f. ( g. पुष्करा-दि)" having a bank " , a river Ra1jat. iii , 339 ; iv , 548 S3atr.

"https://sa.wiktionary.org/w/index.php?title=तटिनी&oldid=499839" इत्यस्माद् प्रतिप्राप्तम्