तट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तट् [taṭ], I. 1 P. (तटति)

To groan.

To rise, be raised or elevated. -II. 1 U. (ताटयति-ते) To beat, strike.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तट् cl.1 P. टति, to rumble Shad2vBr. v , 7 ; (derived fr. तट)to be raised Dha1tup. ix , 21 : Caus. ताटयतिv.l. for ताडय्, to strike , xxxii , 43 .

"https://sa.wiktionary.org/w/index.php?title=तट्&oldid=393906" इत्यस्माद् प्रतिप्राप्तम्